| Singular | Dual | Plural |
Nominativo |
अंशप्रकल्पना
aṁśaprakalpanā
|
अंशप्रकल्पने
aṁśaprakalpane
|
अंशप्रकल्पनाः
aṁśaprakalpanāḥ
|
Vocativo |
अंशप्रकल्पने
aṁśaprakalpane
|
अंशप्रकल्पने
aṁśaprakalpane
|
अंशप्रकल्पनाः
aṁśaprakalpanāḥ
|
Acusativo |
अंशप्रकल्पनाम्
aṁśaprakalpanām
|
अंशप्रकल्पने
aṁśaprakalpane
|
अंशप्रकल्पनाः
aṁśaprakalpanāḥ
|
Instrumental |
अंशप्रकल्पनया
aṁśaprakalpanayā
|
अंशप्रकल्पनाभ्याम्
aṁśaprakalpanābhyām
|
अंशप्रकल्पनाभिः
aṁśaprakalpanābhiḥ
|
Dativo |
अंशप्रकल्पनायै
aṁśaprakalpanāyai
|
अंशप्रकल्पनाभ्याम्
aṁśaprakalpanābhyām
|
अंशप्रकल्पनाभ्यः
aṁśaprakalpanābhyaḥ
|
Ablativo |
अंशप्रकल्पनायाः
aṁśaprakalpanāyāḥ
|
अंशप्रकल्पनाभ्याम्
aṁśaprakalpanābhyām
|
अंशप्रकल्पनाभ्यः
aṁśaprakalpanābhyaḥ
|
Genitivo |
अंशप्रकल्पनायाः
aṁśaprakalpanāyāḥ
|
अंशप्रकल्पनयोः
aṁśaprakalpanayoḥ
|
अंशप्रकल्पनानाम्
aṁśaprakalpanānām
|
Locativo |
अंशप्रकल्पनायाम्
aṁśaprakalpanāyām
|
अंशप्रकल्पनयोः
aṁśaprakalpanayoḥ
|
अंशप्रकल्पनासु
aṁśaprakalpanāsu
|