Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जनितव्य janitavya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जनितव्यः janitavyaḥ
जनितव्यौ janitavyau
जनितव्याः janitavyāḥ
Vocativo जनितव्य janitavya
जनितव्यौ janitavyau
जनितव्याः janitavyāḥ
Acusativo जनितव्यम् janitavyam
जनितव्यौ janitavyau
जनितव्यान् janitavyān
Instrumental जनितव्येन janitavyena
जनितव्याभ्याम् janitavyābhyām
जनितव्यैः janitavyaiḥ
Dativo जनितव्याय janitavyāya
जनितव्याभ्याम् janitavyābhyām
जनितव्येभ्यः janitavyebhyaḥ
Ablativo जनितव्यात् janitavyāt
जनितव्याभ्याम् janitavyābhyām
जनितव्येभ्यः janitavyebhyaḥ
Genitivo जनितव्यस्य janitavyasya
जनितव्ययोः janitavyayoḥ
जनितव्यानाम् janitavyānām
Locativo जनितव्ये janitavye
जनितव्ययोः janitavyayoḥ
जनितव्येषु janitavyeṣu