Singular | Dual | Plural | |
Nominativo |
जनुः
januḥ |
जनुषौ
januṣau |
जनुषः
januṣaḥ |
Vocativo |
जनुः
januḥ |
जनुषौ
januṣau |
जनुषः
januṣaḥ |
Acusativo |
जनुषम्
januṣam |
जनुषौ
januṣau |
जनुषः
januṣaḥ |
Instrumental |
जनुषा
januṣā |
जनुर्भ्याम्
janurbhyām |
जनुर्भिः
janurbhiḥ |
Dativo |
जनुषे
januṣe |
जनुर्भ्याम्
janurbhyām |
जनुर्भ्यः
janurbhyaḥ |
Ablativo |
जनुषः
januṣaḥ |
जनुर्भ्याम्
janurbhyām |
जनुर्भ्यः
janurbhyaḥ |
Genitivo |
जनुषः
januṣaḥ |
जनुषोः
januṣoḥ |
जनुषाम्
januṣām |
Locativo |
जनुषि
januṣi |
जनुषोः
januṣoḥ |
जनुःषु
januḥṣu जनुष्षु januṣṣu |