Singular | Dual | Plural | |
Nominativo |
जनुःपद्धतिः
januḥpaddhatiḥ |
जनुःपद्धती
januḥpaddhatī |
जनुःपद्धतयः
januḥpaddhatayaḥ |
Vocativo |
जनुःपद्धते
januḥpaddhate |
जनुःपद्धती
januḥpaddhatī |
जनुःपद्धतयः
januḥpaddhatayaḥ |
Acusativo |
जनुःपद्धतिम्
januḥpaddhatim |
जनुःपद्धती
januḥpaddhatī |
जनुःपद्धतीः
januḥpaddhatīḥ |
Instrumental |
जनुःपद्धत्या
januḥpaddhatyā |
जनुःपद्धतिभ्याम्
januḥpaddhatibhyām |
जनुःपद्धतिभिः
januḥpaddhatibhiḥ |
Dativo |
जनुःपद्धतये
januḥpaddhataye जनुःपद्धत्यै januḥpaddhatyai |
जनुःपद्धतिभ्याम्
januḥpaddhatibhyām |
जनुःपद्धतिभ्यः
januḥpaddhatibhyaḥ |
Ablativo |
जनुःपद्धतेः
januḥpaddhateḥ जनुःपद्धत्याः januḥpaddhatyāḥ |
जनुःपद्धतिभ्याम्
januḥpaddhatibhyām |
जनुःपद्धतिभ्यः
januḥpaddhatibhyaḥ |
Genitivo |
जनुःपद्धतेः
januḥpaddhateḥ जनुःपद्धत्याः januḥpaddhatyāḥ |
जनुःपद्धत्योः
januḥpaddhatyoḥ |
जनुःपद्धतीनाम्
januḥpaddhatīnām |
Locativo |
जनुःपद्धतौ
januḥpaddhatau जनुःपद्धत्याम् januḥpaddhatyām |
जनुःपद्धत्योः
januḥpaddhatyoḥ |
जनुःपद्धतिषु
januḥpaddhatiṣu |