Singular | Dual | Plural | |
Nominativo |
जनूः
janūḥ |
जन्वौ
janvau |
जन्वः
janvaḥ |
Vocativo |
जनु
janu |
जन्वौ
janvau |
जन्वः
janvaḥ |
Acusativo |
जनूम्
janūm |
जन्वौ
janvau |
जनूः
janūḥ |
Instrumental |
जन्वा
janvā |
जनूभ्याम्
janūbhyām |
जनूभिः
janūbhiḥ |
Dativo |
जन्वै
janvai |
जनूभ्याम्
janūbhyām |
जनूभ्यः
janūbhyaḥ |
Ablativo |
जन्वाः
janvāḥ |
जनूभ्याम्
janūbhyām |
जनूभ्यः
janūbhyaḥ |
Genitivo |
जन्वाः
janvāḥ |
जन्वोः
janvoḥ |
जनूनाम्
janūnām |
Locativo |
जन्वाम्
janvām |
जन्वोः
janvoḥ |
जनुषु
januṣu |