| Singular | Dual | Plural |
Nominativo |
जन्तुघ्नः
jantughnaḥ
|
जन्तुघ्नौ
jantughnau
|
जन्तुघ्नाः
jantughnāḥ
|
Vocativo |
जन्तुघ्न
jantughna
|
जन्तुघ्नौ
jantughnau
|
जन्तुघ्नाः
jantughnāḥ
|
Acusativo |
जन्तुघ्नम्
jantughnam
|
जन्तुघ्नौ
jantughnau
|
जन्तुघ्नान्
jantughnān
|
Instrumental |
जन्तुघ्नेन
jantughnena
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नैः
jantughnaiḥ
|
Dativo |
जन्तुघ्नाय
jantughnāya
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नेभ्यः
jantughnebhyaḥ
|
Ablativo |
जन्तुघ्नात्
jantughnāt
|
जन्तुघ्नाभ्याम्
jantughnābhyām
|
जन्तुघ्नेभ्यः
jantughnebhyaḥ
|
Genitivo |
जन्तुघ्नस्य
jantughnasya
|
जन्तुघ्नयोः
jantughnayoḥ
|
जन्तुघ्नानाम्
jantughnānām
|
Locativo |
जन्तुघ्ने
jantughne
|
जन्तुघ्नयोः
jantughnayoḥ
|
जन्तुघ्नेषु
jantughneṣu
|