| Singular | Dual | Plural |
Nominativo |
जन्तुजातमयः
jantujātamayaḥ
|
जन्तुजातमयौ
jantujātamayau
|
जन्तुजातमयाः
jantujātamayāḥ
|
Vocativo |
जन्तुजातमय
jantujātamaya
|
जन्तुजातमयौ
jantujātamayau
|
जन्तुजातमयाः
jantujātamayāḥ
|
Acusativo |
जन्तुजातमयम्
jantujātamayam
|
जन्तुजातमयौ
jantujātamayau
|
जन्तुजातमयान्
jantujātamayān
|
Instrumental |
जन्तुजातमयेन
jantujātamayena
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयैः
jantujātamayaiḥ
|
Dativo |
जन्तुजातमयाय
jantujātamayāya
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयेभ्यः
jantujātamayebhyaḥ
|
Ablativo |
जन्तुजातमयात्
jantujātamayāt
|
जन्तुजातमयाभ्याम्
jantujātamayābhyām
|
जन्तुजातमयेभ्यः
jantujātamayebhyaḥ
|
Genitivo |
जन्तुजातमयस्य
jantujātamayasya
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयानाम्
jantujātamayānām
|
Locativo |
जन्तुजातमये
jantujātamaye
|
जन्तुजातमययोः
jantujātamayayoḥ
|
जन्तुजातमयेषु
jantujātamayeṣu
|