| Singular | Dual | Plural |
Nominativo |
जन्मान्तरितः
janmāntaritaḥ
|
जन्मान्तरितौ
janmāntaritau
|
जन्मान्तरिताः
janmāntaritāḥ
|
Vocativo |
जन्मान्तरित
janmāntarita
|
जन्मान्तरितौ
janmāntaritau
|
जन्मान्तरिताः
janmāntaritāḥ
|
Acusativo |
जन्मान्तरितम्
janmāntaritam
|
जन्मान्तरितौ
janmāntaritau
|
जन्मान्तरितान्
janmāntaritān
|
Instrumental |
जन्मान्तरितेन
janmāntaritena
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरितैः
janmāntaritaiḥ
|
Dativo |
जन्मान्तरिताय
janmāntaritāya
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरितेभ्यः
janmāntaritebhyaḥ
|
Ablativo |
जन्मान्तरितात्
janmāntaritāt
|
जन्मान्तरिताभ्याम्
janmāntaritābhyām
|
जन्मान्तरितेभ्यः
janmāntaritebhyaḥ
|
Genitivo |
जन्मान्तरितस्य
janmāntaritasya
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितानाम्
janmāntaritānām
|
Locativo |
जन्मान्तरिते
janmāntarite
|
जन्मान्तरितयोः
janmāntaritayoḥ
|
जन्मान्तरितेषु
janmāntariteṣu
|