| Singular | Dual | Plural |
Nominativo |
जलंधमः
jalaṁdhamaḥ
|
जलंधमौ
jalaṁdhamau
|
जलंधमाः
jalaṁdhamāḥ
|
Vocativo |
जलंधम
jalaṁdhama
|
जलंधमौ
jalaṁdhamau
|
जलंधमाः
jalaṁdhamāḥ
|
Acusativo |
जलंधमम्
jalaṁdhamam
|
जलंधमौ
jalaṁdhamau
|
जलंधमान्
jalaṁdhamān
|
Instrumental |
जलंधमेन
jalaṁdhamena
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमैः
jalaṁdhamaiḥ
|
Dativo |
जलंधमाय
jalaṁdhamāya
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमेभ्यः
jalaṁdhamebhyaḥ
|
Ablativo |
जलंधमात्
jalaṁdhamāt
|
जलंधमाभ्याम्
jalaṁdhamābhyām
|
जलंधमेभ्यः
jalaṁdhamebhyaḥ
|
Genitivo |
जलंधमस्य
jalaṁdhamasya
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमानाम्
jalaṁdhamānām
|
Locativo |
जलंधमे
jalaṁdhame
|
जलंधमयोः
jalaṁdhamayoḥ
|
जलंधमेषु
jalaṁdhameṣu
|