| Singular | Dual | Plural |
Nominativo |
जलंधरः
jalaṁdharaḥ
|
जलंधरौ
jalaṁdharau
|
जलंधराः
jalaṁdharāḥ
|
Vocativo |
जलंधर
jalaṁdhara
|
जलंधरौ
jalaṁdharau
|
जलंधराः
jalaṁdharāḥ
|
Acusativo |
जलंधरम्
jalaṁdharam
|
जलंधरौ
jalaṁdharau
|
जलंधरान्
jalaṁdharān
|
Instrumental |
जलंधरेण
jalaṁdhareṇa
|
जलंधराभ्याम्
jalaṁdharābhyām
|
जलंधरैः
jalaṁdharaiḥ
|
Dativo |
जलंधराय
jalaṁdharāya
|
जलंधराभ्याम्
jalaṁdharābhyām
|
जलंधरेभ्यः
jalaṁdharebhyaḥ
|
Ablativo |
जलंधरात्
jalaṁdharāt
|
जलंधराभ्याम्
jalaṁdharābhyām
|
जलंधरेभ्यः
jalaṁdharebhyaḥ
|
Genitivo |
जलंधरस्य
jalaṁdharasya
|
जलंधरयोः
jalaṁdharayoḥ
|
जलंधराणाम्
jalaṁdharāṇām
|
Locativo |
जलंधरे
jalaṁdhare
|
जलंधरयोः
jalaṁdharayoḥ
|
जलंधरेषु
jalaṁdhareṣu
|