Singular | Dual | Plural | |
Nominativo |
जलफलम्
jalaphalam |
जलफले
jalaphale |
जलफलानि
jalaphalāni |
Vocativo |
जलफल
jalaphala |
जलफले
jalaphale |
जलफलानि
jalaphalāni |
Acusativo |
जलफलम्
jalaphalam |
जलफले
jalaphale |
जलफलानि
jalaphalāni |
Instrumental |
जलफलेन
jalaphalena |
जलफलाभ्याम्
jalaphalābhyām |
जलफलैः
jalaphalaiḥ |
Dativo |
जलफलाय
jalaphalāya |
जलफलाभ्याम्
jalaphalābhyām |
जलफलेभ्यः
jalaphalebhyaḥ |
Ablativo |
जलफलात्
jalaphalāt |
जलफलाभ्याम्
jalaphalābhyām |
जलफलेभ्यः
jalaphalebhyaḥ |
Genitivo |
जलफलस्य
jalaphalasya |
जलफलयोः
jalaphalayoḥ |
जलफलानाम्
jalaphalānām |
Locativo |
जलफले
jalaphale |
जलफलयोः
jalaphalayoḥ |
जलफलेषु
jalaphaleṣu |