Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जलवृश्चिक jalavṛścika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलवृश्चिकः jalavṛścikaḥ
जलवृश्चिकौ jalavṛścikau
जलवृश्चिकाः jalavṛścikāḥ
Vocativo जलवृश्चिक jalavṛścika
जलवृश्चिकौ jalavṛścikau
जलवृश्चिकाः jalavṛścikāḥ
Acusativo जलवृश्चिकम् jalavṛścikam
जलवृश्चिकौ jalavṛścikau
जलवृश्चिकान् jalavṛścikān
Instrumental जलवृश्चिकेन jalavṛścikena
जलवृश्चिकाभ्याम् jalavṛścikābhyām
जलवृश्चिकैः jalavṛścikaiḥ
Dativo जलवृश्चिकाय jalavṛścikāya
जलवृश्चिकाभ्याम् jalavṛścikābhyām
जलवृश्चिकेभ्यः jalavṛścikebhyaḥ
Ablativo जलवृश्चिकात् jalavṛścikāt
जलवृश्चिकाभ्याम् jalavṛścikābhyām
जलवृश्चिकेभ्यः jalavṛścikebhyaḥ
Genitivo जलवृश्चिकस्य jalavṛścikasya
जलवृश्चिकयोः jalavṛścikayoḥ
जलवृश्चिकानाम् jalavṛścikānām
Locativo जलवृश्चिके jalavṛścike
जलवृश्चिकयोः jalavṛścikayoḥ
जलवृश्चिकेषु jalavṛścikeṣu