Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जलान्तक jalāntaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जलान्तकः jalāntakaḥ
जलान्तकौ jalāntakau
जलान्तकाः jalāntakāḥ
Vocativo जलान्तक jalāntaka
जलान्तकौ jalāntakau
जलान्तकाः jalāntakāḥ
Acusativo जलान्तकम् jalāntakam
जलान्तकौ jalāntakau
जलान्तकान् jalāntakān
Instrumental जलान्तकेन jalāntakena
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकैः jalāntakaiḥ
Dativo जलान्तकाय jalāntakāya
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकेभ्यः jalāntakebhyaḥ
Ablativo जलान्तकात् jalāntakāt
जलान्तकाभ्याम् jalāntakābhyām
जलान्तकेभ्यः jalāntakebhyaḥ
Genitivo जलान्तकस्य jalāntakasya
जलान्तकयोः jalāntakayoḥ
जलान्तकानाम् jalāntakānām
Locativo जलान्तके jalāntake
जलान्तकयोः jalāntakayoḥ
जलान्तकेषु jalāntakeṣu