Singular | Dual | Plural | |
Nominativo |
जुहूवान्
juhūvān |
जुहूवन्तौ
juhūvantau |
जुहूवन्तः
juhūvantaḥ |
Vocativo |
जुहूवन्
juhūvan |
जुहूवन्तौ
juhūvantau |
जुहूवन्तः
juhūvantaḥ |
Acusativo |
जुहूवन्तम्
juhūvantam |
जुहूवन्तौ
juhūvantau |
जुहूवतः
juhūvataḥ |
Instrumental |
जुहूवता
juhūvatā |
जुहूवद्भ्याम्
juhūvadbhyām |
जुहूवद्भिः
juhūvadbhiḥ |
Dativo |
जुहूवते
juhūvate |
जुहूवद्भ्याम्
juhūvadbhyām |
जुहूवद्भ्यः
juhūvadbhyaḥ |
Ablativo |
जुहूवतः
juhūvataḥ |
जुहूवद्भ्याम्
juhūvadbhyām |
जुहूवद्भ्यः
juhūvadbhyaḥ |
Genitivo |
जुहूवतः
juhūvataḥ |
जुहूवतोः
juhūvatoḥ |
जुहूवताम्
juhūvatām |
Locativo |
जुहूवति
juhūvati |
जुहूवतोः
juhūvatoḥ |
जुहूवत्सु
juhūvatsu |