| Singular | Dual | Plural |
Nominativo |
जुह्वास्या
juhvāsyā
|
जुह्वास्ये
juhvāsye
|
जुह्वास्याः
juhvāsyāḥ
|
Vocativo |
जुह्वास्ये
juhvāsye
|
जुह्वास्ये
juhvāsye
|
जुह्वास्याः
juhvāsyāḥ
|
Acusativo |
जुह्वास्याम्
juhvāsyām
|
जुह्वास्ये
juhvāsye
|
जुह्वास्याः
juhvāsyāḥ
|
Instrumental |
जुह्वास्यया
juhvāsyayā
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्याभिः
juhvāsyābhiḥ
|
Dativo |
जुह्वास्यायै
juhvāsyāyai
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्याभ्यः
juhvāsyābhyaḥ
|
Ablativo |
जुह्वास्यायाः
juhvāsyāyāḥ
|
जुह्वास्याभ्याम्
juhvāsyābhyām
|
जुह्वास्याभ्यः
juhvāsyābhyaḥ
|
Genitivo |
जुह्वास्यायाः
juhvāsyāyāḥ
|
जुह्वास्ययोः
juhvāsyayoḥ
|
जुह्वास्यानाम्
juhvāsyānām
|
Locativo |
जुह्वास्यायाम्
juhvāsyāyām
|
जुह्वास्ययोः
juhvāsyayoḥ
|
जुह्वास्यासु
juhvāsyāsu
|