| Singular | Dual | Plural |
Nominativo |
जूजुवानः
jūjuvānaḥ
|
जूजुवानौ
jūjuvānau
|
जूजुवानाः
jūjuvānāḥ
|
Vocativo |
जूजुवान
jūjuvāna
|
जूजुवानौ
jūjuvānau
|
जूजुवानाः
jūjuvānāḥ
|
Acusativo |
जूजुवानम्
jūjuvānam
|
जूजुवानौ
jūjuvānau
|
जूजुवानान्
jūjuvānān
|
Instrumental |
जूजुवानेन
jūjuvānena
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानैः
jūjuvānaiḥ
|
Dativo |
जूजुवानाय
jūjuvānāya
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानेभ्यः
jūjuvānebhyaḥ
|
Ablativo |
जूजुवानात्
jūjuvānāt
|
जूजुवानाभ्याम्
jūjuvānābhyām
|
जूजुवानेभ्यः
jūjuvānebhyaḥ
|
Genitivo |
जूजुवानस्य
jūjuvānasya
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानानाम्
jūjuvānānām
|
Locativo |
जूजुवाने
jūjuvāne
|
जूजुवानयोः
jūjuvānayoḥ
|
जूजुवानेषु
jūjuvāneṣu
|