| Singular | Dual | Plural |
Nominativo |
जेतुकामा
jetukāmā
|
जेतुकामे
jetukāme
|
जेतुकामाः
jetukāmāḥ
|
Vocativo |
जेतुकामे
jetukāme
|
जेतुकामे
jetukāme
|
जेतुकामाः
jetukāmāḥ
|
Acusativo |
जेतुकामाम्
jetukāmām
|
जेतुकामे
jetukāme
|
जेतुकामाः
jetukāmāḥ
|
Instrumental |
जेतुकामया
jetukāmayā
|
जेतुकामाभ्याम्
jetukāmābhyām
|
जेतुकामाभिः
jetukāmābhiḥ
|
Dativo |
जेतुकामायै
jetukāmāyai
|
जेतुकामाभ्याम्
jetukāmābhyām
|
जेतुकामाभ्यः
jetukāmābhyaḥ
|
Ablativo |
जेतुकामायाः
jetukāmāyāḥ
|
जेतुकामाभ्याम्
jetukāmābhyām
|
जेतुकामाभ्यः
jetukāmābhyaḥ
|
Genitivo |
जेतुकामायाः
jetukāmāyāḥ
|
जेतुकामयोः
jetukāmayoḥ
|
जेतुकामानाम्
jetukāmānām
|
Locativo |
जेतुकामायाम्
jetukāmāyām
|
जेतुकामयोः
jetukāmayoḥ
|
जेतुकामासु
jetukāmāsu
|