Singular | Dual | Plural | |
Nominativo |
जैत्वः
jaitvaḥ |
जैत्वौ
jaitvau |
जैत्वाः
jaitvāḥ |
Vocativo |
जैत्व
jaitva |
जैत्वौ
jaitvau |
जैत्वाः
jaitvāḥ |
Acusativo |
जैत्वम्
jaitvam |
जैत्वौ
jaitvau |
जैत्वान्
jaitvān |
Instrumental |
जैत्वेन
jaitvena |
जैत्वाभ्याम्
jaitvābhyām |
जैत्वैः
jaitvaiḥ |
Dativo |
जैत्वाय
jaitvāya |
जैत्वाभ्याम्
jaitvābhyām |
जैत्वेभ्यः
jaitvebhyaḥ |
Ablativo |
जैत्वात्
jaitvāt |
जैत्वाभ्याम्
jaitvābhyām |
जैत्वेभ्यः
jaitvebhyaḥ |
Genitivo |
जैत्वस्य
jaitvasya |
जैत्वयोः
jaitvayoḥ |
जैत्वानाम्
jaitvānām |
Locativo |
जैत्वे
jaitve |
जैत्वयोः
jaitvayoḥ |
जैत्वेषु
jaitveṣu |