Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जैवातृक jaivātṛka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जैवातृकः jaivātṛkaḥ
जैवातृकौ jaivātṛkau
जैवातृकाः jaivātṛkāḥ
Vocativo जैवातृक jaivātṛka
जैवातृकौ jaivātṛkau
जैवातृकाः jaivātṛkāḥ
Acusativo जैवातृकम् jaivātṛkam
जैवातृकौ jaivātṛkau
जैवातृकान् jaivātṛkān
Instrumental जैवातृकेण jaivātṛkeṇa
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकैः jaivātṛkaiḥ
Dativo जैवातृकाय jaivātṛkāya
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Ablativo जैवातृकात् jaivātṛkāt
जैवातृकाभ्याम् jaivātṛkābhyām
जैवातृकेभ्यः jaivātṛkebhyaḥ
Genitivo जैवातृकस्य jaivātṛkasya
जैवातृकयोः jaivātṛkayoḥ
जैवातृकाणाम् jaivātṛkāṇām
Locativo जैवातृके jaivātṛke
जैवातृकयोः jaivātṛkayoḥ
जैवातृकेषु jaivātṛkeṣu