| Singular | Dual | Plural |
Nominativo |
जैह्वाकातम्
jaihvākātam
|
जैह्वाकाते
jaihvākāte
|
जैह्वाकातानि
jaihvākātāni
|
Vocativo |
जैह्वाकात
jaihvākāta
|
जैह्वाकाते
jaihvākāte
|
जैह्वाकातानि
jaihvākātāni
|
Acusativo |
जैह्वाकातम्
jaihvākātam
|
जैह्वाकाते
jaihvākāte
|
जैह्वाकातानि
jaihvākātāni
|
Instrumental |
जैह्वाकातेन
jaihvākātena
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातैः
jaihvākātaiḥ
|
Dativo |
जैह्वाकाताय
jaihvākātāya
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातेभ्यः
jaihvākātebhyaḥ
|
Ablativo |
जैह्वाकातात्
jaihvākātāt
|
जैह्वाकाताभ्याम्
jaihvākātābhyām
|
जैह्वाकातेभ्यः
jaihvākātebhyaḥ
|
Genitivo |
जैह्वाकातस्य
jaihvākātasya
|
जैह्वाकातयोः
jaihvākātayoḥ
|
जैह्वाकातानाम्
jaihvākātānām
|
Locativo |
जैह्वाकाते
jaihvākāte
|
जैह्वाकातयोः
jaihvākātayoḥ
|
जैह्वाकातेषु
jaihvākāteṣu
|