Ferramentas de sânscrito

Declinação do sânscrito


Declinação de जौहोत्यादिक jauhotyādika, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo जौहोत्यादिकः jauhotyādikaḥ
जौहोत्यादिकौ jauhotyādikau
जौहोत्यादिकाः jauhotyādikāḥ
Vocativo जौहोत्यादिक jauhotyādika
जौहोत्यादिकौ jauhotyādikau
जौहोत्यादिकाः jauhotyādikāḥ
Acusativo जौहोत्यादिकम् jauhotyādikam
जौहोत्यादिकौ jauhotyādikau
जौहोत्यादिकान् jauhotyādikān
Instrumental जौहोत्यादिकेन jauhotyādikena
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकैः jauhotyādikaiḥ
Dativo जौहोत्यादिकाय jauhotyādikāya
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकेभ्यः jauhotyādikebhyaḥ
Ablativo जौहोत्यादिकात् jauhotyādikāt
जौहोत्यादिकाभ्याम् jauhotyādikābhyām
जौहोत्यादिकेभ्यः jauhotyādikebhyaḥ
Genitivo जौहोत्यादिकस्य jauhotyādikasya
जौहोत्यादिकयोः jauhotyādikayoḥ
जौहोत्यादिकानाम् jauhotyādikānām
Locativo जौहोत्यादिके jauhotyādike
जौहोत्यादिकयोः jauhotyādikayoḥ
जौहोत्यादिकेषु jauhotyādikeṣu