Singular | Dual | Plural | |
Nominativo |
ज्ञप्तिः
jñaptiḥ |
ज्ञप्ती
jñaptī |
ज्ञप्तयः
jñaptayaḥ |
Vocativo |
ज्ञप्ते
jñapte |
ज्ञप्ती
jñaptī |
ज्ञप्तयः
jñaptayaḥ |
Acusativo |
ज्ञप्तिम्
jñaptim |
ज्ञप्ती
jñaptī |
ज्ञप्तीः
jñaptīḥ |
Instrumental |
ज्ञप्त्या
jñaptyā |
ज्ञप्तिभ्याम्
jñaptibhyām |
ज्ञप्तिभिः
jñaptibhiḥ |
Dativo |
ज्ञप्तये
jñaptaye ज्ञप्त्यै jñaptyai |
ज्ञप्तिभ्याम्
jñaptibhyām |
ज्ञप्तिभ्यः
jñaptibhyaḥ |
Ablativo |
ज्ञप्तेः
jñapteḥ ज्ञप्त्याः jñaptyāḥ |
ज्ञप्तिभ्याम्
jñaptibhyām |
ज्ञप्तिभ्यः
jñaptibhyaḥ |
Genitivo |
ज्ञप्तेः
jñapteḥ ज्ञप्त्याः jñaptyāḥ |
ज्ञप्त्योः
jñaptyoḥ |
ज्ञप्तीनाम्
jñaptīnām |
Locativo |
ज्ञप्तौ
jñaptau ज्ञप्त्याम् jñaptyām |
ज्ञप्त्योः
jñaptyoḥ |
ज्ञप्तिषु
jñaptiṣu |