| Singular | Dual | Plural |
Nominativo |
ज्ञातसिद्धान्तम्
jñātasiddhāntam
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्तानि
jñātasiddhāntāni
|
Vocativo |
ज्ञातसिद्धान्त
jñātasiddhānta
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्तानि
jñātasiddhāntāni
|
Acusativo |
ज्ञातसिद्धान्तम्
jñātasiddhāntam
|
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्तानि
jñātasiddhāntāni
|
Instrumental |
ज्ञातसिद्धान्तेन
jñātasiddhāntena
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्तैः
jñātasiddhāntaiḥ
|
Dativo |
ज्ञातसिद्धान्ताय
jñātasiddhāntāya
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्तेभ्यः
jñātasiddhāntebhyaḥ
|
Ablativo |
ज्ञातसिद्धान्तात्
jñātasiddhāntāt
|
ज्ञातसिद्धान्ताभ्याम्
jñātasiddhāntābhyām
|
ज्ञातसिद्धान्तेभ्यः
jñātasiddhāntebhyaḥ
|
Genitivo |
ज्ञातसिद्धान्तस्य
jñātasiddhāntasya
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तानाम्
jñātasiddhāntānām
|
Locativo |
ज्ञातसिद्धान्ते
jñātasiddhānte
|
ज्ञातसिद्धान्तयोः
jñātasiddhāntayoḥ
|
ज्ञातसिद्धान्तेषु
jñātasiddhānteṣu
|