Singular | Dual | Plural | |
Nominativo |
ढुण्ढिः
ḍhuṇḍhiḥ |
ढुण्ढी
ḍhuṇḍhī |
ढुण्ढयः
ḍhuṇḍhayaḥ |
Vocativo |
ढुण्ढे
ḍhuṇḍhe |
ढुण्ढी
ḍhuṇḍhī |
ढुण्ढयः
ḍhuṇḍhayaḥ |
Acusativo |
ढुण्ढिम्
ḍhuṇḍhim |
ढुण्ढी
ḍhuṇḍhī |
ढुण्ढीन्
ḍhuṇḍhīn |
Instrumental |
ढुण्ढिना
ḍhuṇḍhinā |
ढुण्ढिभ्याम्
ḍhuṇḍhibhyām |
ढुण्ढिभिः
ḍhuṇḍhibhiḥ |
Dativo |
ढुण्ढये
ḍhuṇḍhaye |
ढुण्ढिभ्याम्
ḍhuṇḍhibhyām |
ढुण्ढिभ्यः
ḍhuṇḍhibhyaḥ |
Ablativo |
ढुण्ढेः
ḍhuṇḍheḥ |
ढुण्ढिभ्याम्
ḍhuṇḍhibhyām |
ढुण्ढिभ्यः
ḍhuṇḍhibhyaḥ |
Genitivo |
ढुण्ढेः
ḍhuṇḍheḥ |
ढुण्ढ्योः
ḍhuṇḍhyoḥ |
ढुण्ढीनाम्
ḍhuṇḍhīnām |
Locativo |
ढुण्ढौ
ḍhuṇḍhau |
ढुण्ढ्योः
ḍhuṇḍhyoḥ |
ढुण्ढिषु
ḍhuṇḍhiṣu |