| Singular | Dual | Plural |
Nominativo |
ढुण्ढिराजः
ḍhuṇḍhirājaḥ
|
ढुण्ढिराजौ
ḍhuṇḍhirājau
|
ढुण्ढिराजाः
ḍhuṇḍhirājāḥ
|
Vocativo |
ढुण्ढिराज
ḍhuṇḍhirāja
|
ढुण्ढिराजौ
ḍhuṇḍhirājau
|
ढुण्ढिराजाः
ḍhuṇḍhirājāḥ
|
Acusativo |
ढुण्ढिराजम्
ḍhuṇḍhirājam
|
ढुण्ढिराजौ
ḍhuṇḍhirājau
|
ढुण्ढिराजान्
ḍhuṇḍhirājān
|
Instrumental |
ढुण्ढिराजेन
ḍhuṇḍhirājena
|
ढुण्ढिराजाभ्याम्
ḍhuṇḍhirājābhyām
|
ढुण्ढिराजैः
ḍhuṇḍhirājaiḥ
|
Dativo |
ढुण्ढिराजाय
ḍhuṇḍhirājāya
|
ढुण्ढिराजाभ्याम्
ḍhuṇḍhirājābhyām
|
ढुण्ढिराजेभ्यः
ḍhuṇḍhirājebhyaḥ
|
Ablativo |
ढुण्ढिराजात्
ḍhuṇḍhirājāt
|
ढुण्ढिराजाभ्याम्
ḍhuṇḍhirājābhyām
|
ढुण्ढिराजेभ्यः
ḍhuṇḍhirājebhyaḥ
|
Genitivo |
ढुण्ढिराजस्य
ḍhuṇḍhirājasya
|
ढुण्ढिराजयोः
ḍhuṇḍhirājayoḥ
|
ढुण्ढिराजानाम्
ḍhuṇḍhirājānām
|
Locativo |
ढुण्ढिराजे
ḍhuṇḍhirāje
|
ढुण्ढिराजयोः
ḍhuṇḍhirājayoḥ
|
ढुण्ढिराजेषु
ḍhuṇḍhirājeṣu
|