Singular | Dual | Plural | |
Nominativo |
तवर्गः
tavargaḥ |
तवर्गौ
tavargau |
तवर्गाः
tavargāḥ |
Vocativo |
तवर्ग
tavarga |
तवर्गौ
tavargau |
तवर्गाः
tavargāḥ |
Acusativo |
तवर्गम्
tavargam |
तवर्गौ
tavargau |
तवर्गान्
tavargān |
Instrumental |
तवर्गेण
tavargeṇa |
तवर्गाभ्याम्
tavargābhyām |
तवर्गैः
tavargaiḥ |
Dativo |
तवर्गाय
tavargāya |
तवर्गाभ्याम्
tavargābhyām |
तवर्गेभ्यः
tavargebhyaḥ |
Ablativo |
तवर्गात्
tavargāt |
तवर्गाभ्याम्
tavargābhyām |
तवर्गेभ्यः
tavargebhyaḥ |
Genitivo |
तवर्गस्य
tavargasya |
तवर्गयोः
tavargayoḥ |
तवर्गाणाम्
tavargāṇām |
Locativo |
तवर्गे
tavarge |
तवर्गयोः
tavargayoḥ |
तवर्गेषु
tavargeṣu |