| Singular | Dual | Plural |
Nominativo |
तवर्गीया
tavargīyā
|
तवर्गीये
tavargīye
|
तवर्गीयाः
tavargīyāḥ
|
Vocativo |
तवर्गीये
tavargīye
|
तवर्गीये
tavargīye
|
तवर्गीयाः
tavargīyāḥ
|
Acusativo |
तवर्गीयाम्
tavargīyām
|
तवर्गीये
tavargīye
|
तवर्गीयाः
tavargīyāḥ
|
Instrumental |
तवर्गीयया
tavargīyayā
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयाभिः
tavargīyābhiḥ
|
Dativo |
तवर्गीयायै
tavargīyāyai
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयाभ्यः
tavargīyābhyaḥ
|
Ablativo |
तवर्गीयायाः
tavargīyāyāḥ
|
तवर्गीयाभ्याम्
tavargīyābhyām
|
तवर्गीयाभ्यः
tavargīyābhyaḥ
|
Genitivo |
तवर्गीयायाः
tavargīyāyāḥ
|
तवर्गीययोः
tavargīyayoḥ
|
तवर्गीयाणाम्
tavargīyāṇām
|
Locativo |
तवर्गीयायाम्
tavargīyāyām
|
तवर्गीययोः
tavargīyayoḥ
|
तवर्गीयासु
tavargīyāsu
|