Singular | Dual | Plural | |
Nominativo |
ततमा
tatamā |
ततमे
tatame |
ततमाः
tatamāḥ |
Vocativo |
ततमे
tatame |
ततमे
tatame |
ततमाः
tatamāḥ |
Acusativo |
ततमाम्
tatamām |
ततमे
tatame |
ततमाः
tatamāḥ |
Instrumental |
ततमया
tatamayā |
ततमाभ्याम्
tatamābhyām |
ततमाभिः
tatamābhiḥ |
Dativo |
ततमायै
tatamāyai |
ततमाभ्याम्
tatamābhyām |
ततमाभ्यः
tatamābhyaḥ |
Ablativo |
ततमायाः
tatamāyāḥ |
ततमाभ्याम्
tatamābhyām |
ततमाभ्यः
tatamābhyaḥ |
Genitivo |
ततमायाः
tatamāyāḥ |
ततमयोः
tatamayoḥ |
ततमानाम्
tatamānām |
Locativo |
ततमायाम्
tatamāyām |
ततमयोः
tatamayoḥ |
ततमासु
tatamāsu |