Singular | Dual | Plural | |
Nominativo |
तकवाना
takavānā |
तकवाने
takavāne |
तकवानाः
takavānāḥ |
Vocativo |
तकवाने
takavāne |
तकवाने
takavāne |
तकवानाः
takavānāḥ |
Acusativo |
तकवानाम्
takavānām |
तकवाने
takavāne |
तकवानाः
takavānāḥ |
Instrumental |
तकवानया
takavānayā |
तकवानाभ्याम्
takavānābhyām |
तकवानाभिः
takavānābhiḥ |
Dativo |
तकवानायै
takavānāyai |
तकवानाभ्याम्
takavānābhyām |
तकवानाभ्यः
takavānābhyaḥ |
Ablativo |
तकवानायाः
takavānāyāḥ |
तकवानाभ्याम्
takavānābhyām |
तकवानाभ्यः
takavānābhyaḥ |
Genitivo |
तकवानायाः
takavānāyāḥ |
तकवानयोः
takavānayoḥ |
तकवानानाम्
takavānānām |
Locativo |
तकवानायाम्
takavānāyām |
तकवानयोः
takavānayoḥ |
तकवानासु
takavānāsu |