Singular | Dual | Plural | |
Nominativo |
तक्षा
takṣā |
तक्षे
takṣe |
तक्षाः
takṣāḥ |
Vocativo |
तक्षे
takṣe |
तक्षे
takṣe |
तक्षाः
takṣāḥ |
Acusativo |
तक्षाम्
takṣām |
तक्षे
takṣe |
तक्षाः
takṣāḥ |
Instrumental |
तक्षया
takṣayā |
तक्षाभ्याम्
takṣābhyām |
तक्षाभिः
takṣābhiḥ |
Dativo |
तक्षायै
takṣāyai |
तक्षाभ्याम्
takṣābhyām |
तक्षाभ्यः
takṣābhyaḥ |
Ablativo |
तक्षायाः
takṣāyāḥ |
तक्षाभ्याम्
takṣābhyām |
तक्षाभ्यः
takṣābhyaḥ |
Genitivo |
तक्षायाः
takṣāyāḥ |
तक्षयोः
takṣayoḥ |
तक्षाणाम्
takṣāṇām |
Locativo |
तक्षायाम्
takṣāyām |
तक्षयोः
takṣayoḥ |
तक्षासु
takṣāsu |