Singular | Dual | Plural | |
Nominativo |
तक्षणः
takṣaṇaḥ |
तक्षणौ
takṣaṇau |
तक्षणाः
takṣaṇāḥ |
Vocativo |
तक्षण
takṣaṇa |
तक्षणौ
takṣaṇau |
तक्षणाः
takṣaṇāḥ |
Acusativo |
तक्षणम्
takṣaṇam |
तक्षणौ
takṣaṇau |
तक्षणान्
takṣaṇān |
Instrumental |
तक्षणेन
takṣaṇena |
तक्षणाभ्याम्
takṣaṇābhyām |
तक्षणैः
takṣaṇaiḥ |
Dativo |
तक्षणाय
takṣaṇāya |
तक्षणाभ्याम्
takṣaṇābhyām |
तक्षणेभ्यः
takṣaṇebhyaḥ |
Ablativo |
तक्षणात्
takṣaṇāt |
तक्षणाभ्याम्
takṣaṇābhyām |
तक्षणेभ्यः
takṣaṇebhyaḥ |
Genitivo |
तक्षणस्य
takṣaṇasya |
तक्षणयोः
takṣaṇayoḥ |
तक्षणानाम्
takṣaṇānām |
Locativo |
तक्षणे
takṣaṇe |
तक्षणयोः
takṣaṇayoḥ |
तक्षणेषु
takṣaṇeṣu |