Singular | Dual | Plural | |
Nominativo |
तक्षिता
takṣitā |
तक्षितारौ
takṣitārau |
तक्षितारः
takṣitāraḥ |
Vocativo |
तक्षितः
takṣitaḥ |
तक्षितारौ
takṣitārau |
तक्षितारः
takṣitāraḥ |
Acusativo |
तक्षितारम्
takṣitāram |
तक्षितारौ
takṣitārau |
तक्षितॄन्
takṣitṝn |
Instrumental |
तक्षित्रा
takṣitrā |
तक्षितृभ्याम्
takṣitṛbhyām |
तक्षितृभिः
takṣitṛbhiḥ |
Dativo |
तक्षित्रे
takṣitre |
तक्षितृभ्याम्
takṣitṛbhyām |
तक्षितृभ्यः
takṣitṛbhyaḥ |
Ablativo |
तक्षितुः
takṣituḥ |
तक्षितृभ्याम्
takṣitṛbhyām |
तक्षितृभ्यः
takṣitṛbhyaḥ |
Genitivo |
तक्षितुः
takṣituḥ |
तक्षित्रोः
takṣitroḥ |
तक्षितॄणाम्
takṣitṝṇām |
Locativo |
तक्षितरि
takṣitari |
तक्षित्रोः
takṣitroḥ |
तक्षितृषु
takṣitṛṣu |