| Singular | Dual | Plural |
| Nominativo |
तगरशिखी
tagaraśikhī
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
| Vocativo |
तगरशिखिन्
tagaraśikhin
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
| Acusativo |
तगरशिखिनम्
tagaraśikhinam
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
| Instrumental |
तगरशिखिना
tagaraśikhinā
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभिः
tagaraśikhibhiḥ
|
| Dativo |
तगरशिखिने
tagaraśikhine
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभ्यः
tagaraśikhibhyaḥ
|
| Ablativo |
तगरशिखिनः
tagaraśikhinaḥ
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभ्यः
tagaraśikhibhyaḥ
|
| Genitivo |
तगरशिखिनः
tagaraśikhinaḥ
|
तगरशिखिनोः
tagaraśikhinoḥ
|
तगरशिखिनाम्
tagaraśikhinām
|
| Locativo |
तगरशिखिनि
tagaraśikhini
|
तगरशिखिनोः
tagaraśikhinoḥ
|
तगरशिखिषु
tagaraśikhiṣu
|