| Singular | Dual | Plural |
Nominativo |
तगरशिखी
tagaraśikhī
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
Vocativo |
तगरशिखिन्
tagaraśikhin
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
Acusativo |
तगरशिखिनम्
tagaraśikhinam
|
तगरशिखिनौ
tagaraśikhinau
|
तगरशिखिनः
tagaraśikhinaḥ
|
Instrumental |
तगरशिखिना
tagaraśikhinā
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभिः
tagaraśikhibhiḥ
|
Dativo |
तगरशिखिने
tagaraśikhine
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभ्यः
tagaraśikhibhyaḥ
|
Ablativo |
तगरशिखिनः
tagaraśikhinaḥ
|
तगरशिखिभ्याम्
tagaraśikhibhyām
|
तगरशिखिभ्यः
tagaraśikhibhyaḥ
|
Genitivo |
तगरशिखिनः
tagaraśikhinaḥ
|
तगरशिखिनोः
tagaraśikhinoḥ
|
तगरशिखिनाम्
tagaraśikhinām
|
Locativo |
तगरशिखिनि
tagaraśikhini
|
तगरशिखिनोः
tagaraśikhinoḥ
|
तगरशिखिषु
tagaraśikhiṣu
|