| Singular | Dual | Plural | |
| Nominativo |
तगरिकी
tagarikī |
तगरिक्यौ
tagarikyau |
तगरिक्यः
tagarikyaḥ |
| Vocativo |
तगरिकि
tagariki |
तगरिक्यौ
tagarikyau |
तगरिक्यः
tagarikyaḥ |
| Acusativo |
तगरिकीम्
tagarikīm |
तगरिक्यौ
tagarikyau |
तगरिकीः
tagarikīḥ |
| Instrumental |
तगरिक्या
tagarikyā |
तगरिकीभ्याम्
tagarikībhyām |
तगरिकीभिः
tagarikībhiḥ |
| Dativo |
तगरिक्यै
tagarikyai |
तगरिकीभ्याम्
tagarikībhyām |
तगरिकीभ्यः
tagarikībhyaḥ |
| Ablativo |
तगरिक्याः
tagarikyāḥ |
तगरिकीभ्याम्
tagarikībhyām |
तगरिकीभ्यः
tagarikībhyaḥ |
| Genitivo |
तगरिक्याः
tagarikyāḥ |
तगरिक्योः
tagarikyoḥ |
तगरिकीणाम्
tagarikīṇām |
| Locativo |
तगरिक्याम्
tagarikyām |
तगरिक्योः
tagarikyoḥ |
तगरिकीषु
tagarikīṣu |