Singular | Dual | Plural | |
Nominativo |
तटी
taṭī |
तट्यौ
taṭyau |
तट्यः
taṭyaḥ |
Vocativo |
तटि
taṭi |
तट्यौ
taṭyau |
तट्यः
taṭyaḥ |
Acusativo |
तटीम्
taṭīm |
तट्यौ
taṭyau |
तटीः
taṭīḥ |
Instrumental |
तट्या
taṭyā |
तटीभ्याम्
taṭībhyām |
तटीभिः
taṭībhiḥ |
Dativo |
तट्यै
taṭyai |
तटीभ्याम्
taṭībhyām |
तटीभ्यः
taṭībhyaḥ |
Ablativo |
तट्याः
taṭyāḥ |
तटीभ्याम्
taṭībhyām |
तटीभ्यः
taṭībhyaḥ |
Genitivo |
तट्याः
taṭyāḥ |
तट्योः
taṭyoḥ |
तटीनाम्
taṭīnām |
Locativo |
तट्याम्
taṭyām |
तट्योः
taṭyoḥ |
तटीषु
taṭīṣu |