Singular | Dual | Plural | |
Nominativo |
तट्यः
taṭyaḥ |
तट्यौ
taṭyau |
तट्याः
taṭyāḥ |
Vocativo |
तट्य
taṭya |
तट्यौ
taṭyau |
तट्याः
taṭyāḥ |
Acusativo |
तट्यम्
taṭyam |
तट्यौ
taṭyau |
तट्यान्
taṭyān |
Instrumental |
तट्येन
taṭyena |
तट्याभ्याम्
taṭyābhyām |
तट्यैः
taṭyaiḥ |
Dativo |
तट्याय
taṭyāya |
तट्याभ्याम्
taṭyābhyām |
तट्येभ्यः
taṭyebhyaḥ |
Ablativo |
तट्यात्
taṭyāt |
तट्याभ्याम्
taṭyābhyām |
तट्येभ्यः
taṭyebhyaḥ |
Genitivo |
तट्यस्य
taṭyasya |
तट्ययोः
taṭyayoḥ |
तट्यानाम्
taṭyānām |
Locativo |
तट्ये
taṭye |
तट्ययोः
taṭyayoḥ |
तट्येषु
taṭyeṣu |