| Singular | Dual | Plural |
Nominativo |
तटतटस्वनम्
taṭataṭasvanam
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनानि
taṭataṭasvanāni
|
Vocativo |
तटतटस्वन
taṭataṭasvana
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनानि
taṭataṭasvanāni
|
Acusativo |
तटतटस्वनम्
taṭataṭasvanam
|
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनानि
taṭataṭasvanāni
|
Instrumental |
तटतटस्वनेन
taṭataṭasvanena
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनैः
taṭataṭasvanaiḥ
|
Dativo |
तटतटस्वनाय
taṭataṭasvanāya
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनेभ्यः
taṭataṭasvanebhyaḥ
|
Ablativo |
तटतटस्वनात्
taṭataṭasvanāt
|
तटतटस्वनाभ्याम्
taṭataṭasvanābhyām
|
तटतटस्वनेभ्यः
taṭataṭasvanebhyaḥ
|
Genitivo |
तटतटस्वनस्य
taṭataṭasvanasya
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनानाम्
taṭataṭasvanānām
|
Locativo |
तटतटस्वने
taṭataṭasvane
|
तटतटस्वनयोः
taṭataṭasvanayoḥ
|
तटतटस्वनेषु
taṭataṭasvaneṣu
|