| Singular | Dual | Plural |
| Nominativo |
तडित्वान्
taḍitvān
|
तडित्वन्तौ
taḍitvantau
|
तडित्वन्तः
taḍitvantaḥ
|
| Vocativo |
तडित्वन्
taḍitvan
|
तडित्वन्तौ
taḍitvantau
|
तडित्वन्तः
taḍitvantaḥ
|
| Acusativo |
तडित्वन्तम्
taḍitvantam
|
तडित्वन्तौ
taḍitvantau
|
तडित्वतः
taḍitvataḥ
|
| Instrumental |
तडित्वता
taḍitvatā
|
तडित्वद्भ्याम्
taḍitvadbhyām
|
तडित्वद्भिः
taḍitvadbhiḥ
|
| Dativo |
तडित्वते
taḍitvate
|
तडित्वद्भ्याम्
taḍitvadbhyām
|
तडित्वद्भ्यः
taḍitvadbhyaḥ
|
| Ablativo |
तडित्वतः
taḍitvataḥ
|
तडित्वद्भ्याम्
taḍitvadbhyām
|
तडित्वद्भ्यः
taḍitvadbhyaḥ
|
| Genitivo |
तडित्वतः
taḍitvataḥ
|
तडित्वतोः
taḍitvatoḥ
|
तडित्वताम्
taḍitvatām
|
| Locativo |
तडित्वति
taḍitvati
|
तडित्वतोः
taḍitvatoḥ
|
तडित्वत्सु
taḍitvatsu
|