Singular | Dual | Plural | |
Nominativo |
तण्डा
taṇḍā |
तण्डे
taṇḍe |
तण्डाः
taṇḍāḥ |
Vocativo |
तण्डे
taṇḍe |
तण्डे
taṇḍe |
तण्डाः
taṇḍāḥ |
Acusativo |
तण्डाम्
taṇḍām |
तण्डे
taṇḍe |
तण्डाः
taṇḍāḥ |
Instrumental |
तण्डया
taṇḍayā |
तण्डाभ्याम्
taṇḍābhyām |
तण्डाभिः
taṇḍābhiḥ |
Dativo |
तण्डायै
taṇḍāyai |
तण्डाभ्याम्
taṇḍābhyām |
तण्डाभ्यः
taṇḍābhyaḥ |
Ablativo |
तण्डायाः
taṇḍāyāḥ |
तण्डाभ्याम्
taṇḍābhyām |
तण्डाभ्यः
taṇḍābhyaḥ |
Genitivo |
तण्डायाः
taṇḍāyāḥ |
तण्डयोः
taṇḍayoḥ |
तण्डानाम्
taṇḍānām |
Locativo |
तण्डायाम्
taṇḍāyām |
तण्डयोः
taṇḍayoḥ |
तण्डासु
taṇḍāsu |