| Singular | Dual | Plural |
Nominativo |
तण्डाप्रतरः
taṇḍāprataraḥ
|
तण्डाप्रतरौ
taṇḍāpratarau
|
तण्डाप्रतराः
taṇḍāpratarāḥ
|
Vocativo |
तण्डाप्रतर
taṇḍāpratara
|
तण्डाप्रतरौ
taṇḍāpratarau
|
तण्डाप्रतराः
taṇḍāpratarāḥ
|
Acusativo |
तण्डाप्रतरम्
taṇḍāprataram
|
तण्डाप्रतरौ
taṇḍāpratarau
|
तण्डाप्रतरान्
taṇḍāpratarān
|
Instrumental |
तण्डाप्रतरेण
taṇḍāpratareṇa
|
तण्डाप्रतराभ्याम्
taṇḍāpratarābhyām
|
तण्डाप्रतरैः
taṇḍāprataraiḥ
|
Dativo |
तण्डाप्रतराय
taṇḍāpratarāya
|
तण्डाप्रतराभ्याम्
taṇḍāpratarābhyām
|
तण्डाप्रतरेभ्यः
taṇḍāpratarebhyaḥ
|
Ablativo |
तण्डाप्रतरात्
taṇḍāpratarāt
|
तण्डाप्रतराभ्याम्
taṇḍāpratarābhyām
|
तण्डाप्रतरेभ्यः
taṇḍāpratarebhyaḥ
|
Genitivo |
तण्डाप्रतरस्य
taṇḍāpratarasya
|
तण्डाप्रतरयोः
taṇḍāpratarayoḥ
|
तण्डाप्रतराणाम्
taṇḍāpratarāṇām
|
Locativo |
तण्डाप्रतरे
taṇḍāpratare
|
तण्डाप्रतरयोः
taṇḍāpratarayoḥ
|
तण्डाप्रतरेषु
taṇḍāpratareṣu
|