Singular | Dual | Plural | |
Nominativo |
तण्डिः
taṇḍiḥ |
तण्डी
taṇḍī |
तण्डयः
taṇḍayaḥ |
Vocativo |
तण्डे
taṇḍe |
तण्डी
taṇḍī |
तण्डयः
taṇḍayaḥ |
Acusativo |
तण्डिम्
taṇḍim |
तण्डी
taṇḍī |
तण्डीन्
taṇḍīn |
Instrumental |
तण्डिना
taṇḍinā |
तण्डिभ्याम्
taṇḍibhyām |
तण्डिभिः
taṇḍibhiḥ |
Dativo |
तण्डये
taṇḍaye |
तण्डिभ्याम्
taṇḍibhyām |
तण्डिभ्यः
taṇḍibhyaḥ |
Ablativo |
तण्डेः
taṇḍeḥ |
तण्डिभ्याम्
taṇḍibhyām |
तण्डिभ्यः
taṇḍibhyaḥ |
Genitivo |
तण्डेः
taṇḍeḥ |
तण्ड्योः
taṇḍyoḥ |
तण्डीनाम्
taṇḍīnām |
Locativo |
तण्डौ
taṇḍau |
तण्ड्योः
taṇḍyoḥ |
तण्डिषु
taṇḍiṣu |