| Singular | Dual | Plural |
Nominativo |
तण्डिपुत्रः
taṇḍiputraḥ
|
तण्डिपुत्रौ
taṇḍiputrau
|
तण्डिपुत्राः
taṇḍiputrāḥ
|
Vocativo |
तण्डिपुत्र
taṇḍiputra
|
तण्डिपुत्रौ
taṇḍiputrau
|
तण्डिपुत्राः
taṇḍiputrāḥ
|
Acusativo |
तण्डिपुत्रम्
taṇḍiputram
|
तण्डिपुत्रौ
taṇḍiputrau
|
तण्डिपुत्रान्
taṇḍiputrān
|
Instrumental |
तण्डिपुत्रेण
taṇḍiputreṇa
|
तण्डिपुत्राभ्याम्
taṇḍiputrābhyām
|
तण्डिपुत्रैः
taṇḍiputraiḥ
|
Dativo |
तण्डिपुत्राय
taṇḍiputrāya
|
तण्डिपुत्राभ्याम्
taṇḍiputrābhyām
|
तण्डिपुत्रेभ्यः
taṇḍiputrebhyaḥ
|
Ablativo |
तण्डिपुत्रात्
taṇḍiputrāt
|
तण्डिपुत्राभ्याम्
taṇḍiputrābhyām
|
तण्डिपुत्रेभ्यः
taṇḍiputrebhyaḥ
|
Genitivo |
तण्डिपुत्रस्य
taṇḍiputrasya
|
तण्डिपुत्रयोः
taṇḍiputrayoḥ
|
तण्डिपुत्राणाम्
taṇḍiputrāṇām
|
Locativo |
तण्डिपुत्रे
taṇḍiputre
|
तण्डिपुत्रयोः
taṇḍiputrayoḥ
|
तण्डिपुत्रेषु
taṇḍiputreṣu
|