Singular | Dual | Plural | |
Nominativo |
तण्डुला
taṇḍulā |
तण्डुले
taṇḍule |
तण्डुलाः
taṇḍulāḥ |
Vocativo |
तण्डुले
taṇḍule |
तण्डुले
taṇḍule |
तण्डुलाः
taṇḍulāḥ |
Acusativo |
तण्डुलाम्
taṇḍulām |
तण्डुले
taṇḍule |
तण्डुलाः
taṇḍulāḥ |
Instrumental |
तण्डुलया
taṇḍulayā |
तण्डुलाभ्याम्
taṇḍulābhyām |
तण्डुलाभिः
taṇḍulābhiḥ |
Dativo |
तण्डुलायै
taṇḍulāyai |
तण्डुलाभ्याम्
taṇḍulābhyām |
तण्डुलाभ्यः
taṇḍulābhyaḥ |
Ablativo |
तण्डुलायाः
taṇḍulāyāḥ |
तण्डुलाभ्याम्
taṇḍulābhyām |
तण्डुलाभ्यः
taṇḍulābhyaḥ |
Genitivo |
तण्डुलायाः
taṇḍulāyāḥ |
तण्डुलयोः
taṇḍulayoḥ |
तण्डुलानाम्
taṇḍulānām |
Locativo |
तण्डुलायाम्
taṇḍulāyām |
तण्डुलयोः
taṇḍulayoḥ |
तण्डुलासु
taṇḍulāsu |