| Singular | Dual | Plural |
Nominativo |
तण्डुलीयिका
taṇḍulīyikā
|
तण्डुलीयिके
taṇḍulīyike
|
तण्डुलीयिकाः
taṇḍulīyikāḥ
|
Vocativo |
तण्डुलीयिके
taṇḍulīyike
|
तण्डुलीयिके
taṇḍulīyike
|
तण्डुलीयिकाः
taṇḍulīyikāḥ
|
Acusativo |
तण्डुलीयिकाम्
taṇḍulīyikām
|
तण्डुलीयिके
taṇḍulīyike
|
तण्डुलीयिकाः
taṇḍulīyikāḥ
|
Instrumental |
तण्डुलीयिकया
taṇḍulīyikayā
|
तण्डुलीयिकाभ्याम्
taṇḍulīyikābhyām
|
तण्डुलीयिकाभिः
taṇḍulīyikābhiḥ
|
Dativo |
तण्डुलीयिकायै
taṇḍulīyikāyai
|
तण्डुलीयिकाभ्याम्
taṇḍulīyikābhyām
|
तण्डुलीयिकाभ्यः
taṇḍulīyikābhyaḥ
|
Ablativo |
तण्डुलीयिकायाः
taṇḍulīyikāyāḥ
|
तण्डुलीयिकाभ्याम्
taṇḍulīyikābhyām
|
तण्डुलीयिकाभ्यः
taṇḍulīyikābhyaḥ
|
Genitivo |
तण्डुलीयिकायाः
taṇḍulīyikāyāḥ
|
तण्डुलीयिकयोः
taṇḍulīyikayoḥ
|
तण्डुलीयिकानाम्
taṇḍulīyikānām
|
Locativo |
तण्डुलीयिकायाम्
taṇḍulīyikāyām
|
तण्डुलीयिकयोः
taṇḍulīyikayoḥ
|
तण्डुलीयिकासु
taṇḍulīyikāsu
|