| Singular | Dual | Plural |
| Nominativo |
ततोनिदाना
tatonidānā
|
ततोनिदाने
tatonidāne
|
ततोनिदानाः
tatonidānāḥ
|
| Vocativo |
ततोनिदाने
tatonidāne
|
ततोनिदाने
tatonidāne
|
ततोनिदानाः
tatonidānāḥ
|
| Acusativo |
ततोनिदानाम्
tatonidānām
|
ततोनिदाने
tatonidāne
|
ततोनिदानाः
tatonidānāḥ
|
| Instrumental |
ततोनिदानया
tatonidānayā
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानाभिः
tatonidānābhiḥ
|
| Dativo |
ततोनिदानायै
tatonidānāyai
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानाभ्यः
tatonidānābhyaḥ
|
| Ablativo |
ततोनिदानायाः
tatonidānāyāḥ
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानाभ्यः
tatonidānābhyaḥ
|
| Genitivo |
ततोनिदानायाः
tatonidānāyāḥ
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानानाम्
tatonidānānām
|
| Locativo |
ततोनिदानायाम्
tatonidānāyām
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानासु
tatonidānāsu
|