| Singular | Dual | Plural |
Nominativo |
ततोनिदानम्
tatonidānam
|
ततोनिदाने
tatonidāne
|
ततोनिदानानि
tatonidānāni
|
Vocativo |
ततोनिदान
tatonidāna
|
ततोनिदाने
tatonidāne
|
ततोनिदानानि
tatonidānāni
|
Acusativo |
ततोनिदानम्
tatonidānam
|
ततोनिदाने
tatonidāne
|
ततोनिदानानि
tatonidānāni
|
Instrumental |
ततोनिदानेन
tatonidānena
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानैः
tatonidānaiḥ
|
Dativo |
ततोनिदानाय
tatonidānāya
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानेभ्यः
tatonidānebhyaḥ
|
Ablativo |
ततोनिदानात्
tatonidānāt
|
ततोनिदानाभ्याम्
tatonidānābhyām
|
ततोनिदानेभ्यः
tatonidānebhyaḥ
|
Genitivo |
ततोनिदानस्य
tatonidānasya
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानानाम्
tatonidānānām
|
Locativo |
ततोनिदाने
tatonidāne
|
ततोनिदानयोः
tatonidānayoḥ
|
ततोनिदानेषु
tatonidāneṣu
|