| Singular | Dual | Plural |
Nominativo |
ततोबृहतीकम्
tatobṛhatīkam
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकानि
tatobṛhatīkāni
|
Vocativo |
ततोबृहतीक
tatobṛhatīka
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकानि
tatobṛhatīkāni
|
Acusativo |
ततोबृहतीकम्
tatobṛhatīkam
|
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकानि
tatobṛhatīkāni
|
Instrumental |
ततोबृहतीकेन
tatobṛhatīkena
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकैः
tatobṛhatīkaiḥ
|
Dativo |
ततोबृहतीकाय
tatobṛhatīkāya
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकेभ्यः
tatobṛhatīkebhyaḥ
|
Ablativo |
ततोबृहतीकात्
tatobṛhatīkāt
|
ततोबृहतीकाभ्याम्
tatobṛhatīkābhyām
|
ततोबृहतीकेभ्यः
tatobṛhatīkebhyaḥ
|
Genitivo |
ततोबृहतीकस्य
tatobṛhatīkasya
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकानाम्
tatobṛhatīkānām
|
Locativo |
ततोबृहतीके
tatobṛhatīke
|
ततोबृहतीकयोः
tatobṛhatīkayoḥ
|
ततोबृहतीकेषु
tatobṛhatīkeṣu
|