| Singular | Dual | Plural |
Nominativo |
तत्कर्मकारी
tatkarmakārī
|
तत्कर्मकारिणौ
tatkarmakāriṇau
|
तत्कर्मकारिणः
tatkarmakāriṇaḥ
|
Vocativo |
तत्कर्मकारिन्
tatkarmakārin
|
तत्कर्मकारिणौ
tatkarmakāriṇau
|
तत्कर्मकारिणः
tatkarmakāriṇaḥ
|
Acusativo |
तत्कर्मकारिणम्
tatkarmakāriṇam
|
तत्कर्मकारिणौ
tatkarmakāriṇau
|
तत्कर्मकारिणः
tatkarmakāriṇaḥ
|
Instrumental |
तत्कर्मकारिणा
tatkarmakāriṇā
|
तत्कर्मकारिभ्याम्
tatkarmakāribhyām
|
तत्कर्मकारिभिः
tatkarmakāribhiḥ
|
Dativo |
तत्कर्मकारिणे
tatkarmakāriṇe
|
तत्कर्मकारिभ्याम्
tatkarmakāribhyām
|
तत्कर्मकारिभ्यः
tatkarmakāribhyaḥ
|
Ablativo |
तत्कर्मकारिणः
tatkarmakāriṇaḥ
|
तत्कर्मकारिभ्याम्
tatkarmakāribhyām
|
तत्कर्मकारिभ्यः
tatkarmakāribhyaḥ
|
Genitivo |
तत्कर्मकारिणः
tatkarmakāriṇaḥ
|
तत्कर्मकारिणोः
tatkarmakāriṇoḥ
|
तत्कर्मकारिणम्
tatkarmakāriṇam
|
Locativo |
तत्कर्मकारिणि
tatkarmakāriṇi
|
तत्कर्मकारिणोः
tatkarmakāriṇoḥ
|
तत्कर्मकारिषु
tatkarmakāriṣu
|