| Singular | Dual | Plural |
| Nominativo |
तदतिपाता
tadatipātā
|
तदतिपाते
tadatipāte
|
तदतिपाताः
tadatipātāḥ
|
| Vocativo |
तदतिपाते
tadatipāte
|
तदतिपाते
tadatipāte
|
तदतिपाताः
tadatipātāḥ
|
| Acusativo |
तदतिपाताम्
tadatipātām
|
तदतिपाते
tadatipāte
|
तदतिपाताः
tadatipātāḥ
|
| Instrumental |
तदतिपातया
tadatipātayā
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपाताभिः
tadatipātābhiḥ
|
| Dativo |
तदतिपातायै
tadatipātāyai
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपाताभ्यः
tadatipātābhyaḥ
|
| Ablativo |
तदतिपातायाः
tadatipātāyāḥ
|
तदतिपाताभ्याम्
tadatipātābhyām
|
तदतिपाताभ्यः
tadatipātābhyaḥ
|
| Genitivo |
तदतिपातायाः
tadatipātāyāḥ
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातानाम्
tadatipātānām
|
| Locativo |
तदतिपातायाम्
tadatipātāyām
|
तदतिपातयोः
tadatipātayoḥ
|
तदतिपातासु
tadatipātāsu
|