| Singular | Dual | Plural |
Nominativo |
तदपत्यमया
tadapatyamayā
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयाः
tadapatyamayāḥ
|
Vocativo |
तदपत्यमये
tadapatyamaye
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयाः
tadapatyamayāḥ
|
Acusativo |
तदपत्यमयाम्
tadapatyamayām
|
तदपत्यमये
tadapatyamaye
|
तदपत्यमयाः
tadapatyamayāḥ
|
Instrumental |
तदपत्यमयया
tadapatyamayayā
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयाभिः
tadapatyamayābhiḥ
|
Dativo |
तदपत्यमयायै
tadapatyamayāyai
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयाभ्यः
tadapatyamayābhyaḥ
|
Ablativo |
तदपत्यमयायाः
tadapatyamayāyāḥ
|
तदपत्यमयाभ्याम्
tadapatyamayābhyām
|
तदपत्यमयाभ्यः
tadapatyamayābhyaḥ
|
Genitivo |
तदपत्यमयायाः
tadapatyamayāyāḥ
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयानाम्
tadapatyamayānām
|
Locativo |
तदपत्यमयायाम्
tadapatyamayāyām
|
तदपत्यमययोः
tadapatyamayayoḥ
|
तदपत्यमयासु
tadapatyamayāsu
|